व्यञ्जनाविषये जगदीशतर्कालङ्कारमतविमर्शः

Authors

  • प्रो. डॉ. मयूरी भाटिया

DOI:

https://doi.org/10.47413/vidya.v1i1.47

Abstract

काव्यस्य लक्षणानुसारं वयं जानीमः यत्काव्ये शब्दार्थयोः साहित्यं भवति  । एवं तयोः नित्यः संबन्धः भवति । स संबन्धः एव काव्यशास्त्रे वृत्तिः,शक्तिः इत्यादिभिः विविधैः नामभिः अभिधीयते । तत्र केचन अभिधालक्षणाव्यञ्जनादयः तिस्रः वृत्तयः सन्तीति कथयन्ति । तत्र सामान्यतः साहित्यशास्त्रे तिस्रः अपि वृत्तयः स्वीकृताः परन्तु जगदीशतर्कालङ्कारेण व्यञ्जना वृत्तिः नैव स्वीकृता । तस्याः अन्तर्भावः तेन लक्षनायामेव कृतः इति शोधपत्रेऽस्मिन् समीक्षितम् ।

Downloads

Published

14-02-2022

How to Cite

भाटिया म. (2022). व्यञ्जनाविषये जगदीशतर्कालङ्कारमतविमर्शः. VIDYA - A JOURNAL OF GUJARAT UNIVERSITY, 1(1), 8–10. https://doi.org/10.47413/vidya.v1i1.47

Issue

Section

Articles